十號(shí hào) “the ten epithets (of a
buddha)”(
i.e. 如來 [
tathāgata]
, 應供 [
arhat]
, 正遍知 [
samyaksaṃbuddha]
, 明行足 [
vidyācaraṇasaṃpanna]
, 善逝 [
sugata]
, 世間解 [
lokavid]
, 無上士 [
anuttara]
, 調御丈夫 [
puruṣadamyasārathi]
, 天人師 [
śāstṛ devānāñ ca manuṣyāṇāṃ]
, 世尊 [
bhagavat])
HD. 1.827b(梁代); DK. 2.482a(雲笈七籤);
4a1.初佛、後佛皆同一字,名日月燈明。十號具足,所可説法初、中、後善(p)
K. 18.7~9.tathāgato ... arhan samyaksaṃbuddhaḥ vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāñ ca manuṣyāṇāṃ ca buddho bhagavān (≒ H3 [266], H2 [263]); =R6 [No. 83].tathāgato ... arhan samyaksaṃbuddhaḥ vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāñ ca manuṣyāṇāṃ ca buddho bhagavān etc.); ≠ O. .tathāgato ’rhān samyaksaṃbuddho; cf. Krsh. 36; ; Z. 66a3.如來、至眞、等正覺;